सरस्वती वन्दना (संस्कृत गीत) - Saraswati Vandana

 जय जय हे भगवति सुर भारति, तव चरणौ प्रणमामः

नाद ब्राहृमयि जय वागेश्वरी , शरणं ते गच्छामः।।

त्वमसि शरण्या त्रिभुवन धन्या, सुर मुनि वंदित चरणा

नव रस मधुरा कविता मुखरा, स्मित रुचि रुचिराभरणा।।

आसीना भव मानस हंसे, कुंद तुहिन शशि धवलेचिराभरणा।।

हर जड़तां कुरु बोधि विकासं, सित पंकज तनु विमले।।

ललित कलामयि ज्ञान विभामयि वीणा पुस्तक धारिणि

मतिरास्ताम् नो तव पद कमले, अयि कुंठा विष हारिणि।।



 jaya jaya he bhagavati sur bhārati, tav charaṇau praṇamāmah

Nād brāhṛumayi jaya vāgeswāri, sharaṇam te gachchhāmah।।


Tvamasi sharaṇyā tribhuvan dhanyā, sur muni vandit charaṇā

Nav ras madhurā kavitā mukharā, smit ruchi ruchirābharaṇā।।


Āsīnā bhav mānas hanse, kuanda tuhin shashi dhavalechirābharaṇā।।

Har jadtāan kuru bodhi vikāsan, sit pankaj tanu vimale।।


Lalit kalāmayi jnyān vibhāmayi vīṇā pustak dhāriṇi

Matirāstām no tav pad kamale, ayi kuanṭhā viṣh hāriṇi।।


Comments